B 368-9 Darśapaurṇamāsasthālipākaprayoga
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 368/9
Title: Darśapaurṇamāsasthālipākaprayoga
Dimensions: 23.2 x 10.6 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4343
Remarks:
Reel No. B 368-9 Inventory No. 16258
Title Darśapaurṇamāsasya Sthālīpākaprayoga
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 23.2 x 10.6 cm
Folios 7
Lines per Folio 9
Foliation figures on the verso, in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/4343
Manuscript Features
MS is available up to the fol. 7v.
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
ācamya prāṇān āyamya deśakālau saṃkīrtya (‥‥‥parihāradvārā) śrīparameśvaraprītyarthaṃ paurṇamāsasthālīpākena yakṣya iti paurṇamāsyāṃ darśasthālīpākena yakṣya ity amāvāsyāyāṃ | tatra homaṃ kartuṃ sthaṇḍilollepanollekhanādyagnipratiṣṭhāpanāntaṃ karmma kariṣya iti saṃkalpya | sthaṃḍilam upakalpya gomayenopalipya ullikhya saḍlekhāḥ udagāyanā paścāt prāgāyane [[nā]]ntayos tisro madhye tad abhyukṣa śakalaṃ āgneyāṃ nirasyāpa upaspṛśya || vāgyato bhavet ⟪...⟫ juṣṭo damanā ātreyo vasusrutognis triṣta(!)p [[ ity agne rāhugaṇo go(!)tamognis triṣṭup]] agnyādhāne viniyogaḥ | (fol. 1v1–7)
End
parisamūhana paryukṣaṇe kṛtvā viśvānineti agnim abhyarcya mānastoka iti mantrasya kutsaṛṣiḥ rudro devatā jagatīchaṃdaḥ vibhūtidhāraṇe viniyogaḥ vibhūtiṃ gṛhītvā tryāyuṣaṃ jamadagner iti (exp. 8b, fol. 7v7–9)
=== Colophon ===x
Microfilm Details
Reel No. B 368/9
Date of Filming 21-11-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 20-07-2009
Bibliography