B 368-9 Darśapaurṇamāsasthālipākaprayoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 368/9
Title: Darśapaurṇamāsasthālipākaprayoga
Dimensions: 23.2 x 10.6 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4343
Remarks:


Reel No. B 368-9 Inventory No. 16258

Title Darśapaurṇamāsasya Sthālīpākaprayoga

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.2 x 10.6 cm

Folios 7

Lines per Folio 9

Foliation figures on the verso, in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/4343

Manuscript Features

MS is available up to the fol. 7v.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

ācamya prāṇān āyamya deśakālau saṃkīrtya (‥‥‥parihāradvārā) śrīparameśvaraprītyarthaṃ paurṇamāsasthālīpākena yakṣya iti paurṇamāsyāṃ darśasthālīpākena yakṣya ity amāvāsyāyāṃ | tatra homaṃ kartuṃ sthaṇḍilollepanollekhanādyagnipratiṣṭhāpanāntaṃ karmma kariṣya iti saṃkalpya | sthaṃḍilam upakalpya gomayenopalipya ullikhya saḍlekhāḥ udagāyanā paścāt prāgāyane [[nā]]ntayos tisro madhye tad abhyukṣa śakalaṃ āgneyāṃ nirasyāpa upaspṛśya || vāgyato bhavet ⟪...⟫ juṣṭo damanā ātreyo vasusrutognis triṣta(!)p [[ ity agne rāhugaṇo go(!)tamognis triṣṭup]] agnyādhāne viniyogaḥ | (fol. 1v1–7)

End

parisamūhana paryukṣaṇe kṛtvā viśvānineti agnim abhyarcya mānastoka iti mantrasya kutsaṛṣiḥ rudro devatā jagatīchaṃdaḥ vibhūtidhāraṇe viniyogaḥ vibhūtiṃ gṛhītvā tryāyuṣaṃ jamadagner iti (exp. 8b, fol. 7v7–9)

=== Colophon ===x

Microfilm Details

Reel No. B 368/9

Date of Filming 21-11-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 20-07-2009

Bibliography